विद्या संस्कृत श्लोक

Sanskrit Shlok श्री गणेश संस्कृत श्लोक (श्लोक क् १-८) Hindi-English 1

Shree Ganesha Sanskrit Verses (1-8) Sanskrit Shlok IN THIS BLOG POST १  वक्रतुण्ड महाकाय सूर्य कोटि समप्रभ ।  निर्विघ्नं कुरू मे देव, सर्व कार्येषु सर्वदा ॥१|| २   नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम्ं। गजाननं भास्करमेकदन्तं लम्बोदरं वारिभावसनं च॥२|| ३ गणेशाय विध्महे वक्रतुण्डाय धीमहि। तन्नो दन्ति प्रचोदयात्||३|| ४ विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सुरारिप्रियाय नमो नम||४|| ५ […]