Shri Saptashloki Durga Stotra | श्री सप्तश्लोकी दुर्गा स्तोत्र

         ‘श्री सप्तश्लोकी दुर्गा’ या स्तोत्राविषयी जाणून घेऊया. स्तोत्र म्हणजे देवतेचे स्तवन, म्हणजेच तिची स्तुती होय. मार्कंडेय महापुराणातील ‘सप्तशती’ म्हणजेच ‘देवीमहात्म्य’. ‘श्री सप्तश्लोकी दुर्गा’ हे ‘देवीचे महात्म्य’ सांगणारे स्तोत्र असून याची रचना अनुष्टुप छंदात केलेली आहे. हे स्तोत्र नारायण ऋषींनी रचले आहे.

शिव उवाच

देवि त्वम् भक्तसुलभे सर्वकार्यविधायिनी ।

कलौ हि कार्यसिद्ध्यर्थमुपायम् ब्रूहि यत्नतः ॥

देव्युवाच

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

ॐ अस्य श्रीदुर्गासप्तश्‍लोकी स्तोत्रमन्त्रस्य नारायण ऋषिः ।

अनुष्टुप् छन्दा: । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।

श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः ॥

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभान् ददासि ।

दारिद्य्रदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ २ ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३ ॥

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ४ ॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ५ ॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानान् न विपन्नराणान् त्वामाश्रिता ह्याश्रयताम् प्रयान्ति ॥ ६ ॥

सर्वाबाधाप्रशमनन् त्रैलोक्यस्याखिलेश्‍वरि ।

एवमेव त्वया कार्यम् अस्मद्वैरिविनाशनम् ॥ ७ ॥

REF:- hindujagruti

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top